||Bhagavadgita ||

||Chapter 10 Slokas ||

||Vibhuti Yoga ||

Select Sloka text in Devanagari, Telugu, Kannada, Gujarati, or English

|| Om tat sat ||

śrībhagavadgīta
daśamō'dhyāyaḥ
vibhūti yōgaḥ

śrībhagavānuvāca:

bhūya ēva mahābāhō śruṇumē paramaṁ vacaḥ|
yattē'haṁ prīyamāṇāya vakṣyāmi hitakāmyayā||1||

na mē viduḥ suragaṇāḥ prabhavaṁ na maharṣayaḥ|
ahamādirhi dēvānāṁ maharṣīṇāṁ ca sarvaśaḥ||2||

yō māmajamanādiṁ ca vētti lōkamahēśvaram|
asammūḍhasya martyēṣu sarvapāpaiḥ pramucyatē||3||

buddhir-jñānamasammōhaḥ kṣamā satyaṁ damaśśamaḥ|
sukhaṁ duḥkhaṁ bhavō'bhāvō bhayaṁ ca abhayamēva ca||4||

ahiṁsā samatā tuṣṭiḥ tapō dānaṁ yaśō'yaśaḥ|
bhavanti bhāvā bhūtānāṁ mattaēva pr̥thagvidhāḥ||5||

maharṣayassapta pūrvē catvārō manavastathā|
madbhāvā mānasā jātā yēṣāṁ lōka imāḥ prajāḥ||6||

ētāṁ vibhūtiṁ yōgaṁ ca mama yō vētti tattvataḥ|
sō'vikampēna yōgēna yujyatē nātra saṁśayaḥ||7||

ahaṁ sarvasya prabhavō mattaḥ sarvaṁ pravartatē|
iti matvā bhajantē māṁ budhā bhāvasamanvitāḥ||8||

macchittā madgatāprāṇā bōdhayantaḥ parasparam|
kathayantaśca māṁ nityaṁ tuṣyanti ca ramanti ca||9||

tēṣāṁ satatayuktānāṁ bhajatāṁ prīti pūrvakam|
dadāmi buddhi yōgaṁ taṁ yēna māmupāyānti tē||10||

tēṣāmēvānukaṁpārtha mahamajñānajaṁ tamaḥ|
nāśayāmyātmabhāvasthō jñāna dīpēna bhāsvatā||11||

arjuna uvāca||
paraṁ brahma paraṁ dhāma pavitraṁ paramaṁ bhavān |
puruṣaṁ śāśvataṁ divyamādi dēvamajaṁ vibhum||12||

ahustvāṁ r̥ṣayassarvē dēvarṣirnāradastathā|
asitō dēvalō vyāsaḥ svayaṁ caiva bravīṣi mē||13||

sarvamētadr̥taṁ manyē yanmāṁ vadasi kēśava|
na hi tē bhagavan vyaktiṁ vidurdēvā na dānavāḥ||14||

svayamēvātmanātmānaṁ vēttha tvaṁ puruṣōttama|
bhūta bhāvana bhūtēśa dēvadēva jagatpatē||15||

vaktumarhasyaśēṣēṇa divyāhyātma vibhūtayaḥ|
yābhirvibhūtibhirlōkānimāṁstvaṁ vyāpya tiṣṭhasi||16||

kathaṁ vidyāmahaṁ yōgiṁstvāṁ sadā paricintayan|
kēṣu kēṣu ca bhāvēṣu cintyō'si bhagavanmayā||17||

vistarēṇātmanō yōgaṁ vibhūtiṁ ca janārdana|
bhūyaṁ kathaya tr̥ptirhi śruṇvatō nāsti mē'mr̥tam||18||

śrī bhagavānuvāca||
hanta tē kathayiṣyāmi divyāḥ ātma vibhūtayaḥ|
prādhānyataḥ kuruśrēṣṭha nāstyantō vistarasya mē||19||

ahamātmā guḍākēśa sarvabhūtāśayasthitaḥ|
ahamādiśca madhyaṁ ca bhūtānāmanta ēva ca||20||

adityānāmahaṁ viṣṇurjyōtiṣāṁ raviraṁśumān|
marīcirmarutāmasmi nakṣatrāṇāṁmahaṁ śaśī||21||

vēdānāṁ sāmavēdō'smi dēvānāmasmi vāsavaḥ|
indriyāṇāṁ manaścāsmi bhūtānāmasmi cētanā||22||

rudrāṇāṁ śaṁkaraścāsmi mēruśśikhariṇāmaham|
vasūnāṁ pāvakaścāsmi mēruśśikhariṇāmaham|| 23||

purōdhasāṁ ca mukhyaṁ māṁ viddhi pārtha br̥haspatim||
sēnānīmahaṁ skandaḥ sarasāmasmi sāgaraḥ||24||

maharṣīṇāṁ bhr̥gurahaṁ girāmasmyēkamakṣaram|
yajñānāṁ japayajñō'smi sthāvarāṇāṁ himālayaḥ||25||

aśvatthaḥ sarva vr̥kṣaṇāṁ dēvarṣīṇāṁ ca nāradaḥ|
gaṁdharvāṇāṁ citrarathaḥ siddhānāṁ kapilō muniḥ||26||

ucchaiśśravasamaśvānāṁ viddhi māmamr̥tōdbhavam|
irāvataṁ gajēndrāṇāṁ narāṇāṁ ca narādhipam||27||

āyudhānāmahaṁ vajraṁ dhēnūnāmasmi kāmadhuk|
prajanaścāsmi kaṁdarpaḥ sarpāṇāmasmi vāsukiḥ||28||

anantāścāsmi nāgānāṁ varuṇō yādasāmaham|
pitr̥̄ṇāmaryamā cāsmi yamassaṁyamatāmaham||29||

prahlādaścāsmi daityānāṁ kālaḥ kalayatāmaham|
mr̥gāṇāṁ ca mr̥gēndrō'ham vainatēyaśca pakṣiṇām||30||

pavanaḥ pavatāmasmi rāmaśśastrabhr̥tāmaham|
jhuṣāṇāṁ makaraścāsmi śrōtasāmasmi jāhnavī||31||

sargāṇāmādirantaśca madhyaṁ caivāhamarjuna|
adhyātma vidyā vidyānāṁ vādaḥ pravadatāmaham||32||

akṣarāṇāmakārō'smi dvandvaḥ sāmāsikasya ca|
ahamēvākṣayaḥ kālō dhātāhaṁ viśvatō mukhaḥ||33||

mr̥tyussarvaharaścāhaṁ udbhavaśca bhaviṣyatām|
kīrtiśśrīrvākya nārīṇāṁ smr̥tirmēdhā dhr̥tiḥ kṣamā||34||

br̥hatsāma tathā sāmnāṁ gāyatrī chaṁdasāmaham|
māsānāṁ mārgaśīrṣō'haṁ r̥tūnāṁ kuśumākaraḥ||35||

dyūtaṁ chalayatāmasmi tējastējasvināmaham |
jayō'smi vyavasāyō'smi sattvaṁ sattvavatāmaham||36||

vr̥ṣṇīnāṁ vāsudēvō'smi pāṇḍavānāṁ dhanaṁjayaḥ|
munīnāmapyahaṁ vyāsaḥ kavīnāmuśanā kaviḥ||37||

daṇḍō damayatāmasmi nītirasmi jigīṣatām|
maunaṁ caivāsmi guhyānāṁ jñānaṁ jñānavatāmaham||38||

yaccāpi sarvabhūtānāṁ bījaṁ tadahamarjuna|
na tadasti vinā yatsyān mayā bhūtaṁ carācaram||39||

nāntō'sti mama divyānāṁ vibhūtināṁ parantapa|
ēṣa tūddēśataḥ prōktō vibhūtērvistarō mayā||40||

yadyadvibhūtimatsattvaṁ śrīmadūrjitamēva vā|
tattadēvāvagacca tvaṁ mamatējōṁ'śa saṁbhavam||41||

athavā bahunaitēna kiṁ jñātēna tavārjuna|
viṣṭabhyāhamidaṁ kr̥tsnam ēkāṁśēna sthitō jagat||42||

iti śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṁ yōgaśāstrē
śrīkr̥ṣṇārjuna saṁvādē vibhūtiyōgōnāma
daśamō'dhyāyaḥ
ōṁ tat sat